Declension table of ?ādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeādayiṣyamāṇā ādayiṣyamāṇe ādayiṣyamāṇāḥ
Vocativeādayiṣyamāṇe ādayiṣyamāṇe ādayiṣyamāṇāḥ
Accusativeādayiṣyamāṇām ādayiṣyamāṇe ādayiṣyamāṇāḥ
Instrumentalādayiṣyamāṇayā ādayiṣyamāṇābhyām ādayiṣyamāṇābhiḥ
Dativeādayiṣyamāṇāyai ādayiṣyamāṇābhyām ādayiṣyamāṇābhyaḥ
Ablativeādayiṣyamāṇāyāḥ ādayiṣyamāṇābhyām ādayiṣyamāṇābhyaḥ
Genitiveādayiṣyamāṇāyāḥ ādayiṣyamāṇayoḥ ādayiṣyamāṇānām
Locativeādayiṣyamāṇāyām ādayiṣyamāṇayoḥ ādayiṣyamāṇāsu

Adverb -ādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria