Declension table of ?ādayat

Deva

NeuterSingularDualPlural
Nominativeādayat ādayantī ādayatī ādayanti
Vocativeādayat ādayantī ādayatī ādayanti
Accusativeādayat ādayantī ādayatī ādayanti
Instrumentalādayatā ādayadbhyām ādayadbhiḥ
Dativeādayate ādayadbhyām ādayadbhyaḥ
Ablativeādayataḥ ādayadbhyām ādayadbhyaḥ
Genitiveādayataḥ ādayatoḥ ādayatām
Locativeādayati ādayatoḥ ādayatsu

Adverb -ādayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria