Declension table of ?ādayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādayat | ādayantī ādayatī | ādayanti |
Vocative | ādayat | ādayantī ādayatī | ādayanti |
Accusative | ādayat | ādayantī ādayatī | ādayanti |
Instrumental | ādayatā | ādayadbhyām | ādayadbhiḥ |
Dative | ādayate | ādayadbhyām | ādayadbhyaḥ |
Ablative | ādayataḥ | ādayadbhyām | ādayadbhyaḥ |
Genitive | ādayataḥ | ādayatoḥ | ādayatām |
Locative | ādayati | ādayatoḥ | ādayatsu |