Declension table of ?ādayat

Deva

MasculineSingularDualPlural
Nominativeādayan ādayantau ādayantaḥ
Vocativeādayan ādayantau ādayantaḥ
Accusativeādayantam ādayantau ādayataḥ
Instrumentalādayatā ādayadbhyām ādayadbhiḥ
Dativeādayate ādayadbhyām ādayadbhyaḥ
Ablativeādayataḥ ādayadbhyām ādayadbhyaḥ
Genitiveādayataḥ ādayatoḥ ādayatām
Locativeādayati ādayatoḥ ādayatsu

Compound ādayat -

Adverb -ādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria