Declension table of ?ādayantī

Deva

FeminineSingularDualPlural
Nominativeādayantī ādayantyau ādayantyaḥ
Vocativeādayanti ādayantyau ādayantyaḥ
Accusativeādayantīm ādayantyau ādayantīḥ
Instrumentalādayantyā ādayantībhyām ādayantībhiḥ
Dativeādayantyai ādayantībhyām ādayantībhyaḥ
Ablativeādayantyāḥ ādayantībhyām ādayantībhyaḥ
Genitiveādayantyāḥ ādayantyoḥ ādayantīnām
Locativeādayantyām ādayantyoḥ ādayantīṣu

Compound ādayanti - ādayantī -

Adverb -ādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria