Declension table of ?ādayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādayantī | ādayantyau | ādayantyaḥ |
Vocative | ādayanti | ādayantyau | ādayantyaḥ |
Accusative | ādayantīm | ādayantyau | ādayantīḥ |
Instrumental | ādayantyā | ādayantībhyām | ādayantībhiḥ |
Dative | ādayantyai | ādayantībhyām | ādayantībhyaḥ |
Ablative | ādayantyāḥ | ādayantībhyām | ādayantībhyaḥ |
Genitive | ādayantyāḥ | ādayantyoḥ | ādayantīnām |
Locative | ādayantyām | ādayantyoḥ | ādayantīṣu |