Declension table of ?ādayamānā

Deva

FeminineSingularDualPlural
Nominativeādayamānā ādayamāne ādayamānāḥ
Vocativeādayamāne ādayamāne ādayamānāḥ
Accusativeādayamānām ādayamāne ādayamānāḥ
Instrumentalādayamānayā ādayamānābhyām ādayamānābhiḥ
Dativeādayamānāyai ādayamānābhyām ādayamānābhyaḥ
Ablativeādayamānāyāḥ ādayamānābhyām ādayamānābhyaḥ
Genitiveādayamānāyāḥ ādayamānayoḥ ādayamānānām
Locativeādayamānāyām ādayamānayoḥ ādayamānāsu

Adverb -ādayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria