Declension table of ?ādayamāna

Deva

NeuterSingularDualPlural
Nominativeādayamānam ādayamāne ādayamānāni
Vocativeādayamāna ādayamāne ādayamānāni
Accusativeādayamānam ādayamāne ādayamānāni
Instrumentalādayamānena ādayamānābhyām ādayamānaiḥ
Dativeādayamānāya ādayamānābhyām ādayamānebhyaḥ
Ablativeādayamānāt ādayamānābhyām ādayamānebhyaḥ
Genitiveādayamānasya ādayamānayoḥ ādayamānānām
Locativeādayamāne ādayamānayoḥ ādayamāneṣu

Compound ādayamāna -

Adverb -ādayamānam -ādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria