Declension table of ?ādayamāna

Deva

MasculineSingularDualPlural
Nominativeādayamānaḥ ādayamānau ādayamānāḥ
Vocativeādayamāna ādayamānau ādayamānāḥ
Accusativeādayamānam ādayamānau ādayamānān
Instrumentalādayamānena ādayamānābhyām ādayamānaiḥ ādayamānebhiḥ
Dativeādayamānāya ādayamānābhyām ādayamānebhyaḥ
Ablativeādayamānāt ādayamānābhyām ādayamānebhyaḥ
Genitiveādayamānasya ādayamānayoḥ ādayamānānām
Locativeādayamāne ādayamānayoḥ ādayamāneṣu

Compound ādayamāna -

Adverb -ādayamānam -ādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria