सुबन्तावली ?आदरणीयत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाआदरणीयत्वम् आदरणीयत्वे आदरणीयत्वानि
सम्बोधनम्आदरणीयत्व आदरणीयत्वे आदरणीयत्वानि
द्वितीयाआदरणीयत्वम् आदरणीयत्वे आदरणीयत्वानि
तृतीयाआदरणीयत्वेन आदरणीयत्वाभ्याम् आदरणीयत्वैः
चतुर्थीआदरणीयत्वाय आदरणीयत्वाभ्याम् आदरणीयत्वेभ्यः
पञ्चमीआदरणीयत्वात् आदरणीयत्वाभ्याम् आदरणीयत्वेभ्यः
षष्ठीआदरणीयत्वस्य आदरणीयत्वयोः आदरणीयत्वानाम्
सप्तमीआदरणीयत्वे आदरणीयत्वयोः आदरणीयत्वेषु

समास आदरणीयत्व

अव्यय ॰आदरणीयत्वम् ॰आदरणीयत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria