Declension table of ?ādanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādanīyā | ādanīye | ādanīyāḥ |
Vocative | ādanīye | ādanīye | ādanīyāḥ |
Accusative | ādanīyām | ādanīye | ādanīyāḥ |
Instrumental | ādanīyayā | ādanīyābhyām | ādanīyābhiḥ |
Dative | ādanīyāyai | ādanīyābhyām | ādanīyābhyaḥ |
Ablative | ādanīyāyāḥ | ādanīyābhyām | ādanīyābhyaḥ |
Genitive | ādanīyāyāḥ | ādanīyayoḥ | ādanīyānām |
Locative | ādanīyāyām | ādanīyayoḥ | ādanīyāsu |