Declension table of ?ādanīya

Deva

NeuterSingularDualPlural
Nominativeādanīyam ādanīye ādanīyāni
Vocativeādanīya ādanīye ādanīyāni
Accusativeādanīyam ādanīye ādanīyāni
Instrumentalādanīyena ādanīyābhyām ādanīyaiḥ
Dativeādanīyāya ādanīyābhyām ādanīyebhyaḥ
Ablativeādanīyāt ādanīyābhyām ādanīyebhyaḥ
Genitiveādanīyasya ādanīyayoḥ ādanīyānām
Locativeādanīye ādanīyayoḥ ādanīyeṣu

Compound ādanīya -

Adverb -ādanīyam -ādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria