Declension table of ?ādanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādanīyam | ādanīye | ādanīyāni |
Vocative | ādanīya | ādanīye | ādanīyāni |
Accusative | ādanīyam | ādanīye | ādanīyāni |
Instrumental | ādanīyena | ādanīyābhyām | ādanīyaiḥ |
Dative | ādanīyāya | ādanīyābhyām | ādanīyebhyaḥ |
Ablative | ādanīyāt | ādanīyābhyām | ādanīyebhyaḥ |
Genitive | ādanīyasya | ādanīyayoḥ | ādanīyānām |
Locative | ādanīye | ādanīyayoḥ | ādanīyeṣu |