Declension table of ?ādanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādanīyaḥ | ādanīyau | ādanīyāḥ |
Vocative | ādanīya | ādanīyau | ādanīyāḥ |
Accusative | ādanīyam | ādanīyau | ādanīyān |
Instrumental | ādanīyena | ādanīyābhyām | ādanīyaiḥ ādanīyebhiḥ |
Dative | ādanīyāya | ādanīyābhyām | ādanīyebhyaḥ |
Ablative | ādanīyāt | ādanīyābhyām | ādanīyebhyaḥ |
Genitive | ādanīyasya | ādanīyayoḥ | ādanīyānām |
Locative | ādanīye | ādanīyayoḥ | ādanīyeṣu |