Declension table of ?ādaghnī

Deva

FeminineSingularDualPlural
Nominativeādaghnī ādaghnyau ādaghnyaḥ
Vocativeādaghni ādaghnyau ādaghnyaḥ
Accusativeādaghnīm ādaghnyau ādaghnīḥ
Instrumentalādaghnyā ādaghnībhyām ādaghnībhiḥ
Dativeādaghnyai ādaghnībhyām ādaghnībhyaḥ
Ablativeādaghnyāḥ ādaghnībhyām ādaghnībhyaḥ
Genitiveādaghnyāḥ ādaghnyoḥ ādaghnīnām
Locativeādaghnyām ādaghnyoḥ ādaghnīṣu

Compound ādaghni - ādaghnī -

Adverb -ādaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria