सुबन्तावली ?आदायचरी

Roma

स्त्रीएकद्विबहु
प्रथमाआदायचरी आदायचर्यौ आदायचर्यः
सम्बोधनम्आदायचरि आदायचर्यौ आदायचर्यः
द्वितीयाआदायचरीम् आदायचर्यौ आदायचरीः
तृतीयाआदायचर्या आदायचरीभ्याम् आदायचरीभिः
चतुर्थीआदायचर्यै आदायचरीभ्याम् आदायचरीभ्यः
पञ्चमीआदायचर्याः आदायचरीभ्याम् आदायचरीभ्यः
षष्ठीआदायचर्याः आदायचर्योः आदायचरीणाम्
सप्तमीआदायचर्याम् आदायचर्योः आदायचरीषु

समास आदायचरि आदायचरी

अव्यय ॰आदायचरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria