Declension table of ?ācchurita

Deva

NeuterSingularDualPlural
Nominativeācchuritam ācchurite ācchuritāni
Vocativeācchurita ācchurite ācchuritāni
Accusativeācchuritam ācchurite ācchuritāni
Instrumentalācchuritena ācchuritābhyām ācchuritaiḥ
Dativeācchuritāya ācchuritābhyām ācchuritebhyaḥ
Ablativeācchuritāt ācchuritābhyām ācchuritebhyaḥ
Genitiveācchuritasya ācchuritayoḥ ācchuritānām
Locativeācchurite ācchuritayoḥ ācchuriteṣu

Compound ācchurita -

Adverb -ācchuritam -ācchuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria