Declension table of ?ācchāditā

Deva

FeminineSingularDualPlural
Nominativeācchāditā ācchādite ācchāditāḥ
Vocativeācchādite ācchādite ācchāditāḥ
Accusativeācchāditām ācchādite ācchāditāḥ
Instrumentalācchāditayā ācchāditābhyām ācchāditābhiḥ
Dativeācchāditāyai ācchāditābhyām ācchāditābhyaḥ
Ablativeācchāditāyāḥ ācchāditābhyām ācchāditābhyaḥ
Genitiveācchāditāyāḥ ācchāditayoḥ ācchāditānām
Locativeācchāditāyām ācchāditayoḥ ācchāditāsu

Adverb -ācchāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria