Declension table of ?ācchādikā

Deva

FeminineSingularDualPlural
Nominativeācchādikā ācchādike ācchādikāḥ
Vocativeācchādike ācchādike ācchādikāḥ
Accusativeācchādikām ācchādike ācchādikāḥ
Instrumentalācchādikayā ācchādikābhyām ācchādikābhiḥ
Dativeācchādikāyai ācchādikābhyām ācchādikābhyaḥ
Ablativeācchādikāyāḥ ācchādikābhyām ācchādikābhyaḥ
Genitiveācchādikāyāḥ ācchādikayoḥ ācchādikānām
Locativeācchādikāyām ācchādikayoḥ ācchādikāsu

Adverb -ācchādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria