सुबन्तावली ?आचयका

Roma

स्त्रीएकद्विबहु
प्रथमाआचयका आचयके आचयकाः
सम्बोधनम्आचयके आचयके आचयकाः
द्वितीयाआचयकाम् आचयके आचयकाः
तृतीयाआचयकया आचयकाभ्याम् आचयकाभिः
चतुर्थीआचयकायै आचयकाभ्याम् आचयकाभ्यः
पञ्चमीआचयकायाः आचयकाभ्याम् आचयकाभ्यः
षष्ठीआचयकायाः आचयकयोः आचयकानाम्
सप्तमीआचयकायाम् आचयकयोः आचयकासु

अव्यय ॰आचयकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria