सुबन्तावली ?आचतुर्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचतुर्यम् आचतुर्ये आचतुर्याणि
सम्बोधनम्आचतुर्य आचतुर्ये आचतुर्याणि
द्वितीयाआचतुर्यम् आचतुर्ये आचतुर्याणि
तृतीयाआचतुर्येण आचतुर्याभ्याम् आचतुर्यैः
चतुर्थीआचतुर्याय आचतुर्याभ्याम् आचतुर्येभ्यः
पञ्चमीआचतुर्यात् आचतुर्याभ्याम् आचतुर्येभ्यः
षष्ठीआचतुर्यस्य आचतुर्ययोः आचतुर्याणाम्
सप्तमीआचतुर्ये आचतुर्ययोः आचतुर्येषु

समास आचतुर्य

अव्यय ॰आचतुर्यम् ॰आचतुर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria