सुबन्तावली आचन्द्रार्कतारकालीन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचन्द्रार्कतारकालीनम् आचन्द्रार्कतारकालीने आचन्द्रार्कतारकालीनानि
सम्बोधनम्आचन्द्रार्कतारकालीन आचन्द्रार्कतारकालीने आचन्द्रार्कतारकालीनानि
द्वितीयाआचन्द्रार्कतारकालीनम् आचन्द्रार्कतारकालीने आचन्द्रार्कतारकालीनानि
तृतीयाआचन्द्रार्कतारकालीनेन आचन्द्रार्कतारकालीनाभ्याम् आचन्द्रार्कतारकालीनैः
चतुर्थीआचन्द्रार्कतारकालीनाय आचन्द्रार्कतारकालीनाभ्याम् आचन्द्रार्कतारकालीनेभ्यः
पञ्चमीआचन्द्रार्कतारकालीनात् आचन्द्रार्कतारकालीनाभ्याम् आचन्द्रार्कतारकालीनेभ्यः
षष्ठीआचन्द्रार्कतारकालीनस्य आचन्द्रार्कतारकालीनयोः आचन्द्रार्कतारकालीनानाम्
सप्तमीआचन्द्रार्कतारकालीने आचन्द्रार्कतारकालीनयोः आचन्द्रार्कतारकालीनेषु

समास आचन्द्रार्कतारकालीन

अव्यय ॰आचन्द्रार्कतारकालीनम् ॰आचन्द्रार्कतारकालीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria