सुबन्तावली ?आचमनीयक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचमनीयकम् आचमनीयके आचमनीयकानि
सम्बोधनम्आचमनीयक आचमनीयके आचमनीयकानि
द्वितीयाआचमनीयकम् आचमनीयके आचमनीयकानि
तृतीयाआचमनीयकेन आचमनीयकाभ्याम् आचमनीयकैः
चतुर्थीआचमनीयकाय आचमनीयकाभ्याम् आचमनीयकेभ्यः
पञ्चमीआचमनीयकात् आचमनीयकाभ्याम् आचमनीयकेभ्यः
षष्ठीआचमनीयकस्य आचमनीयकयोः आचमनीयकानाम्
सप्तमीआचमनीयके आचमनीयकयोः आचमनीयकेषु

समास आचमनीयक

अव्यय ॰आचमनीयकम् ॰आचमनीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria