सुबन्तावली ?आचक्षस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचक्षः आचक्षसी आचक्षांसि
सम्बोधनम्आचक्षः आचक्षसी आचक्षांसि
द्वितीयाआचक्षः आचक्षसी आचक्षांसि
तृतीयाआचक्षसा आचक्षोभ्याम् आचक्षोभिः
चतुर्थीआचक्षसे आचक्षोभ्याम् आचक्षोभ्यः
पञ्चमीआचक्षसः आचक्षोभ्याम् आचक्षोभ्यः
षष्ठीआचक्षसः आचक्षसोः आचक्षसाम्
सप्तमीआचक्षसि आचक्षसोः आचक्षःसु

समास आचक्षस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria