सुबन्तावली ?आचार्यमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाआचार्यमिश्रः आचार्यमिश्रौ आचार्यमिश्राः
सम्बोधनम्आचार्यमिश्र आचार्यमिश्रौ आचार्यमिश्राः
द्वितीयाआचार्यमिश्रम् आचार्यमिश्रौ आचार्यमिश्रान्
तृतीयाआचार्यमिश्रेण आचार्यमिश्राभ्याम् आचार्यमिश्रैः आचार्यमिश्रेभिः
चतुर्थीआचार्यमिश्राय आचार्यमिश्राभ्याम् आचार्यमिश्रेभ्यः
पञ्चमीआचार्यमिश्रात् आचार्यमिश्राभ्याम् आचार्यमिश्रेभ्यः
षष्ठीआचार्यमिश्रस्य आचार्यमिश्रयोः आचार्यमिश्राणाम्
सप्तमीआचार्यमिश्रे आचार्यमिश्रयोः आचार्यमिश्रेषु

समास आचार्यमिश्र

अव्यय ॰आचार्यमिश्रम् ॰आचार्यमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria