Declension table of ?ācāryabhogīna

Deva

NeuterSingularDualPlural
Nominativeācāryabhogīnam ācāryabhogīne ācāryabhogīnāni
Vocativeācāryabhogīna ācāryabhogīne ācāryabhogīnāni
Accusativeācāryabhogīnam ācāryabhogīne ācāryabhogīnāni
Instrumentalācāryabhogīnena ācāryabhogīnābhyām ācāryabhogīnaiḥ
Dativeācāryabhogīnāya ācāryabhogīnābhyām ācāryabhogīnebhyaḥ
Ablativeācāryabhogīnāt ācāryabhogīnābhyām ācāryabhogīnebhyaḥ
Genitiveācāryabhogīnasya ācāryabhogīnayoḥ ācāryabhogīnānām
Locativeācāryabhogīne ācāryabhogīnayoḥ ācāryabhogīneṣu

Compound ācāryabhogīna -

Adverb -ācāryabhogīnam -ācāryabhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria