Declension table of ?ābhyāśikā

Deva

FeminineSingularDualPlural
Nominativeābhyāśikā ābhyāśike ābhyāśikāḥ
Vocativeābhyāśike ābhyāśike ābhyāśikāḥ
Accusativeābhyāśikām ābhyāśike ābhyāśikāḥ
Instrumentalābhyāśikayā ābhyāśikābhyām ābhyāśikābhiḥ
Dativeābhyāśikāyai ābhyāśikābhyām ābhyāśikābhyaḥ
Ablativeābhyāśikāyāḥ ābhyāśikābhyām ābhyāśikābhyaḥ
Genitiveābhyāśikāyāḥ ābhyāśikayoḥ ābhyāśikānām
Locativeābhyāśikāyām ābhyāśikayoḥ ābhyāśikāsu

Adverb -ābhyāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria