Declension table of ābhyāsikā

Deva

FeminineSingularDualPlural
Nominativeābhyāsikā ābhyāsike ābhyāsikāḥ
Vocativeābhyāsike ābhyāsike ābhyāsikāḥ
Accusativeābhyāsikām ābhyāsike ābhyāsikāḥ
Instrumentalābhyāsikayā ābhyāsikābhyām ābhyāsikābhiḥ
Dativeābhyāsikāyai ābhyāsikābhyām ābhyāsikābhyaḥ
Ablativeābhyāsikāyāḥ ābhyāsikābhyām ābhyāsikābhyaḥ
Genitiveābhyāsikāyāḥ ābhyāsikayoḥ ābhyāsikānām
Locativeābhyāsikāyām ābhyāsikayoḥ ābhyāsikāsu

Adverb -ābhyāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria