सुबन्तावली ?आभुग्नसक्थी

Roma

स्त्रीएकद्विबहु
प्रथमाआभुग्नसक्थी आभुग्नसक्थ्यौ आभुग्नसक्थ्यः
सम्बोधनम्आभुग्नसक्थि आभुग्नसक्थ्यौ आभुग्नसक्थ्यः
द्वितीयाआभुग्नसक्थीम् आभुग्नसक्थ्यौ आभुग्नसक्थीः
तृतीयाआभुग्नसक्थ्या आभुग्नसक्थीभ्याम् आभुग्नसक्थीभिः
चतुर्थीआभुग्नसक्थ्यै आभुग्नसक्थीभ्याम् आभुग्नसक्थीभ्यः
पञ्चमीआभुग्नसक्थ्याः आभुग्नसक्थीभ्याम् आभुग्नसक्थीभ्यः
षष्ठीआभुग्नसक्थ्याः आभुग्नसक्थ्योः आभुग्नसक्थीनाम्
सप्तमीआभुग्नसक्थ्याम् आभुग्नसक्थ्योः आभुग्नसक्थीषु

समास आभुग्नसक्थि आभुग्नसक्थी

अव्यय ॰आभुग्नसक्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria