सुबन्तावली ?आभुग्नसक्थ

Roma

पुमान्एकद्विबहु
प्रथमाआभुग्नसक्थः आभुग्नसक्थौ आभुग्नसक्थाः
सम्बोधनम्आभुग्नसक्थ आभुग्नसक्थौ आभुग्नसक्थाः
द्वितीयाआभुग्नसक्थम् आभुग्नसक्थौ आभुग्नसक्थान्
तृतीयाआभुग्नसक्थेन आभुग्नसक्थाभ्याम् आभुग्नसक्थैः आभुग्नसक्थेभिः
चतुर्थीआभुग्नसक्थाय आभुग्नसक्थाभ्याम् आभुग्नसक्थेभ्यः
पञ्चमीआभुग्नसक्थात् आभुग्नसक्थाभ्याम् आभुग्नसक्थेभ्यः
षष्ठीआभुग्नसक्थस्य आभुग्नसक्थयोः आभुग्नसक्थानाम्
सप्तमीआभुग्नसक्थे आभुग्नसक्थयोः आभुग्नसक्थेषु

समास आभुग्नसक्थ

अव्यय ॰आभुग्नसक्थम् ॰आभुग्नसक्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria