Declension table of ?ābhidharmikā

Deva

FeminineSingularDualPlural
Nominativeābhidharmikā ābhidharmike ābhidharmikāḥ
Vocativeābhidharmike ābhidharmike ābhidharmikāḥ
Accusativeābhidharmikām ābhidharmike ābhidharmikāḥ
Instrumentalābhidharmikayā ābhidharmikābhyām ābhidharmikābhiḥ
Dativeābhidharmikāyai ābhidharmikābhyām ābhidharmikābhyaḥ
Ablativeābhidharmikāyāḥ ābhidharmikābhyām ābhidharmikābhyaḥ
Genitiveābhidharmikāyāḥ ābhidharmikayoḥ ābhidharmikāṇām
Locativeābhidharmikāyām ābhidharmikayoḥ ābhidharmikāsu

Adverb -ābhidharmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria