Declension table of ?ābhiṣekā

Deva

FeminineSingularDualPlural
Nominativeābhiṣekā ābhiṣeke ābhiṣekāḥ
Vocativeābhiṣeke ābhiṣeke ābhiṣekāḥ
Accusativeābhiṣekām ābhiṣeke ābhiṣekāḥ
Instrumentalābhiṣekayā ābhiṣekābhyām ābhiṣekābhiḥ
Dativeābhiṣekāyai ābhiṣekābhyām ābhiṣekābhyaḥ
Ablativeābhiṣekāyāḥ ābhiṣekābhyām ābhiṣekābhyaḥ
Genitiveābhiṣekāyāḥ ābhiṣekayoḥ ābhiṣekāṇām
Locativeābhiṣekāyām ābhiṣekayoḥ ābhiṣekāsu

Adverb -ābhiṣekam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria