Declension table of ābhiṣeka

Deva

NeuterSingularDualPlural
Nominativeābhiṣekam ābhiṣeke ābhiṣekāṇi
Vocativeābhiṣeka ābhiṣeke ābhiṣekāṇi
Accusativeābhiṣekam ābhiṣeke ābhiṣekāṇi
Instrumentalābhiṣekeṇa ābhiṣekābhyām ābhiṣekaiḥ
Dativeābhiṣekāya ābhiṣekābhyām ābhiṣekebhyaḥ
Ablativeābhiṣekāt ābhiṣekābhyām ābhiṣekebhyaḥ
Genitiveābhiṣekasya ābhiṣekayoḥ ābhiṣekāṇām
Locativeābhiṣeke ābhiṣekayoḥ ābhiṣekeṣu

Compound ābhiṣeka -

Adverb -ābhiṣekam -ābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria