सुबन्तावली ?आभर

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभरम् आभरे आभराणि
सम्बोधनम्आभर आभरे आभराणि
द्वितीयाआभरम् आभरे आभराणि
तृतीयाआभरेण आभराभ्याम् आभरैः
चतुर्थीआभराय आभराभ्याम् आभरेभ्यः
पञ्चमीआभरात् आभराभ्याम् आभरेभ्यः
षष्ठीआभरस्य आभरयोः आभराणाम्
सप्तमीआभरे आभरयोः आभरेषु

समास आभर

अव्यय ॰आभरम् ॰आभरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria