सुबन्तावली ?आभजनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभजनीयम् आभजनीये आभजनीयानि
सम्बोधनम्आभजनीय आभजनीये आभजनीयानि
द्वितीयाआभजनीयम् आभजनीये आभजनीयानि
तृतीयाआभजनीयेन आभजनीयाभ्याम् आभजनीयैः
चतुर्थीआभजनीयाय आभजनीयाभ्याम् आभजनीयेभ्यः
पञ्चमीआभजनीयात् आभजनीयाभ्याम् आभजनीयेभ्यः
षष्ठीआभजनीयस्य आभजनीययोः आभजनीयानाम्
सप्तमीआभजनीये आभजनीययोः आभजनीयेषु

समास आभजनीय

अव्यय ॰आभजनीयम् ॰आभजनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria