Declension table of ?ābhātā

Deva

FeminineSingularDualPlural
Nominativeābhātā ābhāte ābhātāḥ
Vocativeābhāte ābhāte ābhātāḥ
Accusativeābhātām ābhāte ābhātāḥ
Instrumentalābhātayā ābhātābhyām ābhātābhiḥ
Dativeābhātāyai ābhātābhyām ābhātābhyaḥ
Ablativeābhātāyāḥ ābhātābhyām ābhātābhyaḥ
Genitiveābhātāyāḥ ābhātayoḥ ābhātānām
Locativeābhātāyām ābhātayoḥ ābhātāsu

Adverb -ābhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria