Declension table of ?ābhāsinī

Deva

FeminineSingularDualPlural
Nominativeābhāsinī ābhāsinyau ābhāsinyaḥ
Vocativeābhāsini ābhāsinyau ābhāsinyaḥ
Accusativeābhāsinīm ābhāsinyau ābhāsinīḥ
Instrumentalābhāsinyā ābhāsinībhyām ābhāsinībhiḥ
Dativeābhāsinyai ābhāsinībhyām ābhāsinībhyaḥ
Ablativeābhāsinyāḥ ābhāsinībhyām ābhāsinībhyaḥ
Genitiveābhāsinyāḥ ābhāsinyoḥ ābhāsinīnām
Locativeābhāsinyām ābhāsinyoḥ ābhāsinīṣu

Compound ābhāsini - ābhāsinī -

Adverb -ābhāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria