Declension table of ?ābhāṣitā

Deva

FeminineSingularDualPlural
Nominativeābhāṣitā ābhāṣite ābhāṣitāḥ
Vocativeābhāṣite ābhāṣite ābhāṣitāḥ
Accusativeābhāṣitām ābhāṣite ābhāṣitāḥ
Instrumentalābhāṣitayā ābhāṣitābhyām ābhāṣitābhiḥ
Dativeābhāṣitāyai ābhāṣitābhyām ābhāṣitābhyaḥ
Ablativeābhāṣitāyāḥ ābhāṣitābhyām ābhāṣitābhyaḥ
Genitiveābhāṣitāyāḥ ābhāṣitayoḥ ābhāṣitānām
Locativeābhāṣitāyām ābhāṣitayoḥ ābhāṣitāsu

Adverb -ābhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria