सुबन्तावली ?आभण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभण्डनम् आभण्डने आभण्डनानि
सम्बोधनम्आभण्डन आभण्डने आभण्डनानि
द्वितीयाआभण्डनम् आभण्डने आभण्डनानि
तृतीयाआभण्डनेन आभण्डनाभ्याम् आभण्डनैः
चतुर्थीआभण्डनाय आभण्डनाभ्याम् आभण्डनेभ्यः
पञ्चमीआभण्डनात् आभण्डनाभ्याम् आभण्डनेभ्यः
षष्ठीआभण्डनस्य आभण्डनयोः आभण्डनानाम्
सप्तमीआभण्डने आभण्डनयोः आभण्डनेषु

समास आभण्डन

अव्यय ॰आभण्डनम् ॰आभण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria