Declension table of ?ābdikā

Deva

FeminineSingularDualPlural
Nominativeābdikā ābdike ābdikāḥ
Vocativeābdike ābdike ābdikāḥ
Accusativeābdikām ābdike ābdikāḥ
Instrumentalābdikayā ābdikābhyām ābdikābhiḥ
Dativeābdikāyai ābdikābhyām ābdikābhyaḥ
Ablativeābdikāyāḥ ābdikābhyām ābdikābhyaḥ
Genitiveābdikāyāḥ ābdikayoḥ ābdikānām
Locativeābdikāyām ābdikayoḥ ābdikāsu

Adverb -ābdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria