सुबन्तावली ?आबर्हिन्

Roma

पुमान्एकद्विबहु
प्रथमाआबर्ही आबर्हिणौ आबर्हिणः
सम्बोधनम्आबर्हिन् आबर्हिणौ आबर्हिणः
द्वितीयाआबर्हिणम् आबर्हिणौ आबर्हिणः
तृतीयाआबर्हिणा आबर्हिभ्याम् आबर्हिभिः
चतुर्थीआबर्हिणे आबर्हिभ्याम् आबर्हिभ्यः
पञ्चमीआबर्हिणः आबर्हिभ्याम् आबर्हिभ्यः
षष्ठीआबर्हिणः आबर्हिणोः आबर्हिणाम्
सप्तमीआबर्हिणि आबर्हिणोः आबर्हिषु

समास आबर्हि

अव्यय ॰आबर्हि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria