सुबन्तावली ?आबर्हण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआबर्हणम् आबर्हणे आबर्हणानि
सम्बोधनम्आबर्हण आबर्हणे आबर्हणानि
द्वितीयाआबर्हणम् आबर्हणे आबर्हणानि
तृतीयाआबर्हणेन आबर्हणाभ्याम् आबर्हणैः
चतुर्थीआबर्हणाय आबर्हणाभ्याम् आबर्हणेभ्यः
पञ्चमीआबर्हणात् आबर्हणाभ्याम् आबर्हणेभ्यः
षष्ठीआबर्हणस्य आबर्हणयोः आबर्हणानाम्
सप्तमीआबर्हणे आबर्हणयोः आबर्हणेषु

समास आबर्हण

अव्यय ॰आबर्हणम् ॰आबर्हणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria