Declension table of ābaddhā

Deva

FeminineSingularDualPlural
Nominativeābaddhā ābaddhe ābaddhāḥ
Vocativeābaddhe ābaddhe ābaddhāḥ
Accusativeābaddhām ābaddhe ābaddhāḥ
Instrumentalābaddhayā ābaddhābhyām ābaddhābhiḥ
Dativeābaddhāyai ābaddhābhyām ābaddhābhyaḥ
Ablativeābaddhāyāḥ ābaddhābhyām ābaddhābhyaḥ
Genitiveābaddhāyāḥ ābaddhayoḥ ābaddhānām
Locativeābaddhāyām ābaddhayoḥ ābaddhāsu

Adverb -ābaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria