Declension table of ?āṭya

Deva

NeuterSingularDualPlural
Nominativeāṭyam āṭye āṭyāni
Vocativeāṭya āṭye āṭyāni
Accusativeāṭyam āṭye āṭyāni
Instrumentalāṭyena āṭyābhyām āṭyaiḥ
Dativeāṭyāya āṭyābhyām āṭyebhyaḥ
Ablativeāṭyāt āṭyābhyām āṭyebhyaḥ
Genitiveāṭyasya āṭyayoḥ āṭyānām
Locativeāṭye āṭyayoḥ āṭyeṣu

Compound āṭya -

Adverb -āṭyam -āṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria