Declension table of ?āṭya

Deva

MasculineSingularDualPlural
Nominativeāṭyaḥ āṭyau āṭyāḥ
Vocativeāṭya āṭyau āṭyāḥ
Accusativeāṭyam āṭyau āṭyān
Instrumentalāṭyena āṭyābhyām āṭyaiḥ āṭyebhiḥ
Dativeāṭyāya āṭyābhyām āṭyebhyaḥ
Ablativeāṭyāt āṭyābhyām āṭyebhyaḥ
Genitiveāṭyasya āṭyayoḥ āṭyānām
Locativeāṭye āṭyayoḥ āṭyeṣu

Compound āṭya -

Adverb -āṭyam -āṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria