Declension table of ?āṭivas

Deva

MasculineSingularDualPlural
Nominativeāṭivān āṭivāṃsau āṭivāṃsaḥ
Vocativeāṭivan āṭivāṃsau āṭivāṃsaḥ
Accusativeāṭivāṃsam āṭivāṃsau āṭuṣaḥ
Instrumentalāṭuṣā āṭivadbhyām āṭivadbhiḥ
Dativeāṭuṣe āṭivadbhyām āṭivadbhyaḥ
Ablativeāṭuṣaḥ āṭivadbhyām āṭivadbhyaḥ
Genitiveāṭuṣaḥ āṭuṣoḥ āṭuṣām
Locativeāṭuṣi āṭuṣoḥ āṭivatsu

Compound āṭivat -

Adverb -āṭivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria