Declension table of ?āṭikā

Deva

FeminineSingularDualPlural
Nominativeāṭikā āṭike āṭikāḥ
Vocativeāṭike āṭike āṭikāḥ
Accusativeāṭikām āṭike āṭikāḥ
Instrumentalāṭikayā āṭikābhyām āṭikābhiḥ
Dativeāṭikāyai āṭikābhyām āṭikābhyaḥ
Ablativeāṭikāyāḥ āṭikābhyām āṭikābhyaḥ
Genitiveāṭikāyāḥ āṭikayoḥ āṭikānām
Locativeāṭikāyām āṭikayoḥ āṭikāsu

Adverb -āṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria