Declension table of ?āṭīlaka

Deva

NeuterSingularDualPlural
Nominativeāṭīlakam āṭīlake āṭīlakāni
Vocativeāṭīlaka āṭīlake āṭīlakāni
Accusativeāṭīlakam āṭīlake āṭīlakāni
Instrumentalāṭīlakena āṭīlakābhyām āṭīlakaiḥ
Dativeāṭīlakāya āṭīlakābhyām āṭīlakebhyaḥ
Ablativeāṭīlakāt āṭīlakābhyām āṭīlakebhyaḥ
Genitiveāṭīlakasya āṭīlakayoḥ āṭīlakānām
Locativeāṭīlake āṭīlakayoḥ āṭīlakeṣu

Compound āṭīlaka -

Adverb -āṭīlakam -āṭīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria