Declension table of ?āṭīkana

Deva

NeuterSingularDualPlural
Nominativeāṭīkanam āṭīkane āṭīkanāni
Vocativeāṭīkana āṭīkane āṭīkanāni
Accusativeāṭīkanam āṭīkane āṭīkanāni
Instrumentalāṭīkanena āṭīkanābhyām āṭīkanaiḥ
Dativeāṭīkanāya āṭīkanābhyām āṭīkanebhyaḥ
Ablativeāṭīkanāt āṭīkanābhyām āṭīkanebhyaḥ
Genitiveāṭīkanasya āṭīkanayoḥ āṭīkanānām
Locativeāṭīkane āṭīkanayoḥ āṭīkaneṣu

Compound āṭīkana -

Adverb -āṭīkanam -āṭīkanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria