Declension table of ?āṭhya

Deva

NeuterSingularDualPlural
Nominativeāṭhyam āṭhye āṭhyāni
Vocativeāṭhya āṭhye āṭhyāni
Accusativeāṭhyam āṭhye āṭhyāni
Instrumentalāṭhyena āṭhyābhyām āṭhyaiḥ
Dativeāṭhyāya āṭhyābhyām āṭhyebhyaḥ
Ablativeāṭhyāt āṭhyābhyām āṭhyebhyaḥ
Genitiveāṭhyasya āṭhyayoḥ āṭhyānām
Locativeāṭhye āṭhyayoḥ āṭhyeṣu

Compound āṭhya -

Adverb -āṭhyam -āṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria