Declension table of ?āṭhya

Deva

MasculineSingularDualPlural
Nominativeāṭhyaḥ āṭhyau āṭhyāḥ
Vocativeāṭhya āṭhyau āṭhyāḥ
Accusativeāṭhyam āṭhyau āṭhyān
Instrumentalāṭhyena āṭhyābhyām āṭhyaiḥ āṭhyebhiḥ
Dativeāṭhyāya āṭhyābhyām āṭhyebhyaḥ
Ablativeāṭhyāt āṭhyābhyām āṭhyebhyaḥ
Genitiveāṭhyasya āṭhyayoḥ āṭhyānām
Locativeāṭhye āṭhyayoḥ āṭhyeṣu

Compound āṭhya -

Adverb -āṭhyam -āṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria